Declension table of ?kṛṣṇabhakticandrikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhakticandrikā kṛṣṇabhakticandrike kṛṣṇabhakticandrikāḥ
Vocativekṛṣṇabhakticandrike kṛṣṇabhakticandrike kṛṣṇabhakticandrikāḥ
Accusativekṛṣṇabhakticandrikām kṛṣṇabhakticandrike kṛṣṇabhakticandrikāḥ
Instrumentalkṛṣṇabhakticandrikayā kṛṣṇabhakticandrikābhyām kṛṣṇabhakticandrikābhiḥ
Dativekṛṣṇabhakticandrikāyai kṛṣṇabhakticandrikābhyām kṛṣṇabhakticandrikābhyaḥ
Ablativekṛṣṇabhakticandrikāyāḥ kṛṣṇabhakticandrikābhyām kṛṣṇabhakticandrikābhyaḥ
Genitivekṛṣṇabhakticandrikāyāḥ kṛṣṇabhakticandrikayoḥ kṛṣṇabhakticandrikāṇām
Locativekṛṣṇabhakticandrikāyām kṛṣṇabhakticandrikayoḥ kṛṣṇabhakticandrikāsu

Adverb -kṛṣṇabhakticandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria