Declension table of ?kṛṣṇabhakti

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhaktiḥ kṛṣṇabhaktī kṛṣṇabhaktayaḥ
Vocativekṛṣṇabhakte kṛṣṇabhaktī kṛṣṇabhaktayaḥ
Accusativekṛṣṇabhaktim kṛṣṇabhaktī kṛṣṇabhaktīḥ
Instrumentalkṛṣṇabhaktyā kṛṣṇabhaktibhyām kṛṣṇabhaktibhiḥ
Dativekṛṣṇabhaktyai kṛṣṇabhaktaye kṛṣṇabhaktibhyām kṛṣṇabhaktibhyaḥ
Ablativekṛṣṇabhaktyāḥ kṛṣṇabhakteḥ kṛṣṇabhaktibhyām kṛṣṇabhaktibhyaḥ
Genitivekṛṣṇabhaktyāḥ kṛṣṇabhakteḥ kṛṣṇabhaktyoḥ kṛṣṇabhaktīnām
Locativekṛṣṇabhaktyām kṛṣṇabhaktau kṛṣṇabhaktyoḥ kṛṣṇabhaktiṣu

Compound kṛṣṇabhakti -

Adverb -kṛṣṇabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria