Declension table of ?kṛṣṇabhakta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhaktaḥ kṛṣṇabhaktau kṛṣṇabhaktāḥ
Vocativekṛṣṇabhakta kṛṣṇabhaktau kṛṣṇabhaktāḥ
Accusativekṛṣṇabhaktam kṛṣṇabhaktau kṛṣṇabhaktān
Instrumentalkṛṣṇabhaktena kṛṣṇabhaktābhyām kṛṣṇabhaktaiḥ kṛṣṇabhaktebhiḥ
Dativekṛṣṇabhaktāya kṛṣṇabhaktābhyām kṛṣṇabhaktebhyaḥ
Ablativekṛṣṇabhaktāt kṛṣṇabhaktābhyām kṛṣṇabhaktebhyaḥ
Genitivekṛṣṇabhaktasya kṛṣṇabhaktayoḥ kṛṣṇabhaktānām
Locativekṛṣṇabhakte kṛṣṇabhaktayoḥ kṛṣṇabhakteṣu

Compound kṛṣṇabhakta -

Adverb -kṛṣṇabhaktam -kṛṣṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria