Declension table of ?kṛṣṇabhakṣa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇabhakṣam kṛṣṇabhakṣe kṛṣṇabhakṣāṇi
Vocativekṛṣṇabhakṣa kṛṣṇabhakṣe kṛṣṇabhakṣāṇi
Accusativekṛṣṇabhakṣam kṛṣṇabhakṣe kṛṣṇabhakṣāṇi
Instrumentalkṛṣṇabhakṣeṇa kṛṣṇabhakṣābhyām kṛṣṇabhakṣaiḥ
Dativekṛṣṇabhakṣāya kṛṣṇabhakṣābhyām kṛṣṇabhakṣebhyaḥ
Ablativekṛṣṇabhakṣāt kṛṣṇabhakṣābhyām kṛṣṇabhakṣebhyaḥ
Genitivekṛṣṇabhakṣasya kṛṣṇabhakṣayoḥ kṛṣṇabhakṣāṇām
Locativekṛṣṇabhakṣe kṛṣṇabhakṣayoḥ kṛṣṇabhakṣeṣu

Compound kṛṣṇabhakṣa -

Adverb -kṛṣṇabhakṣam -kṛṣṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria