Declension table of ?kṛṣṇabhakṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhakṣaḥ kṛṣṇabhakṣau kṛṣṇabhakṣāḥ
Vocativekṛṣṇabhakṣa kṛṣṇabhakṣau kṛṣṇabhakṣāḥ
Accusativekṛṣṇabhakṣam kṛṣṇabhakṣau kṛṣṇabhakṣān
Instrumentalkṛṣṇabhakṣeṇa kṛṣṇabhakṣābhyām kṛṣṇabhakṣaiḥ kṛṣṇabhakṣebhiḥ
Dativekṛṣṇabhakṣāya kṛṣṇabhakṣābhyām kṛṣṇabhakṣebhyaḥ
Ablativekṛṣṇabhakṣāt kṛṣṇabhakṣābhyām kṛṣṇabhakṣebhyaḥ
Genitivekṛṣṇabhakṣasya kṛṣṇabhakṣayoḥ kṛṣṇabhakṣāṇām
Locativekṛṣṇabhakṣe kṛṣṇabhakṣayoḥ kṛṣṇabhakṣeṣu

Compound kṛṣṇabhakṣa -

Adverb -kṛṣṇabhakṣam -kṛṣṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria