Declension table of ?kṛṣṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhaṭṭaḥ kṛṣṇabhaṭṭau kṛṣṇabhaṭṭāḥ
Vocativekṛṣṇabhaṭṭa kṛṣṇabhaṭṭau kṛṣṇabhaṭṭāḥ
Accusativekṛṣṇabhaṭṭam kṛṣṇabhaṭṭau kṛṣṇabhaṭṭān
Instrumentalkṛṣṇabhaṭṭena kṛṣṇabhaṭṭābhyām kṛṣṇabhaṭṭaiḥ kṛṣṇabhaṭṭebhiḥ
Dativekṛṣṇabhaṭṭāya kṛṣṇabhaṭṭābhyām kṛṣṇabhaṭṭebhyaḥ
Ablativekṛṣṇabhaṭṭāt kṛṣṇabhaṭṭābhyām kṛṣṇabhaṭṭebhyaḥ
Genitivekṛṣṇabhaṭṭasya kṛṣṇabhaṭṭayoḥ kṛṣṇabhaṭṭānām
Locativekṛṣṇabhaṭṭe kṛṣṇabhaṭṭayoḥ kṛṣṇabhaṭṭeṣu

Compound kṛṣṇabhaṭṭa -

Adverb -kṛṣṇabhaṭṭam -kṛṣṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria