Declension table of ?kṛṣṇabarbaraka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabarbarakaḥ kṛṣṇabarbarakau kṛṣṇabarbarakāḥ
Vocativekṛṣṇabarbaraka kṛṣṇabarbarakau kṛṣṇabarbarakāḥ
Accusativekṛṣṇabarbarakam kṛṣṇabarbarakau kṛṣṇabarbarakān
Instrumentalkṛṣṇabarbarakeṇa kṛṣṇabarbarakābhyām kṛṣṇabarbarakaiḥ kṛṣṇabarbarakebhiḥ
Dativekṛṣṇabarbarakāya kṛṣṇabarbarakābhyām kṛṣṇabarbarakebhyaḥ
Ablativekṛṣṇabarbarakāt kṛṣṇabarbarakābhyām kṛṣṇabarbarakebhyaḥ
Genitivekṛṣṇabarbarakasya kṛṣṇabarbarakayoḥ kṛṣṇabarbarakāṇām
Locativekṛṣṇabarbarake kṛṣṇabarbarakayoḥ kṛṣṇabarbarakeṣu

Compound kṛṣṇabarbaraka -

Adverb -kṛṣṇabarbarakam -kṛṣṇabarbarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria