Declension table of ?kṛṣṇabandhu

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabandhuḥ kṛṣṇabandhū kṛṣṇabandhavaḥ
Vocativekṛṣṇabandho kṛṣṇabandhū kṛṣṇabandhavaḥ
Accusativekṛṣṇabandhum kṛṣṇabandhū kṛṣṇabandhūn
Instrumentalkṛṣṇabandhunā kṛṣṇabandhubhyām kṛṣṇabandhubhiḥ
Dativekṛṣṇabandhave kṛṣṇabandhubhyām kṛṣṇabandhubhyaḥ
Ablativekṛṣṇabandhoḥ kṛṣṇabandhubhyām kṛṣṇabandhubhyaḥ
Genitivekṛṣṇabandhoḥ kṛṣṇabandhvoḥ kṛṣṇabandhūnām
Locativekṛṣṇabandhau kṛṣṇabandhvoḥ kṛṣṇabandhuṣu

Compound kṛṣṇabandhu -

Adverb -kṛṣṇabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria