Declension table of ?kṛṣṇabalakṣa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇabalakṣam kṛṣṇabalakṣe kṛṣṇabalakṣāṇi
Vocativekṛṣṇabalakṣa kṛṣṇabalakṣe kṛṣṇabalakṣāṇi
Accusativekṛṣṇabalakṣam kṛṣṇabalakṣe kṛṣṇabalakṣāṇi
Instrumentalkṛṣṇabalakṣeṇa kṛṣṇabalakṣābhyām kṛṣṇabalakṣaiḥ
Dativekṛṣṇabalakṣāya kṛṣṇabalakṣābhyām kṛṣṇabalakṣebhyaḥ
Ablativekṛṣṇabalakṣāt kṛṣṇabalakṣābhyām kṛṣṇabalakṣebhyaḥ
Genitivekṛṣṇabalakṣasya kṛṣṇabalakṣayoḥ kṛṣṇabalakṣāṇām
Locativekṛṣṇabalakṣe kṛṣṇabalakṣayoḥ kṛṣṇabalakṣeṣu

Compound kṛṣṇabalakṣa -

Adverb -kṛṣṇabalakṣam -kṛṣṇabalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria