Declension table of ?kṛṣṇabalakṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabalakṣaḥ kṛṣṇabalakṣau kṛṣṇabalakṣāḥ
Vocativekṛṣṇabalakṣa kṛṣṇabalakṣau kṛṣṇabalakṣāḥ
Accusativekṛṣṇabalakṣam kṛṣṇabalakṣau kṛṣṇabalakṣān
Instrumentalkṛṣṇabalakṣeṇa kṛṣṇabalakṣābhyām kṛṣṇabalakṣaiḥ kṛṣṇabalakṣebhiḥ
Dativekṛṣṇabalakṣāya kṛṣṇabalakṣābhyām kṛṣṇabalakṣebhyaḥ
Ablativekṛṣṇabalakṣāt kṛṣṇabalakṣābhyām kṛṣṇabalakṣebhyaḥ
Genitivekṛṣṇabalakṣasya kṛṣṇabalakṣayoḥ kṛṣṇabalakṣāṇām
Locativekṛṣṇabalakṣe kṛṣṇabalakṣayoḥ kṛṣṇabalakṣeṣu

Compound kṛṣṇabalakṣa -

Adverb -kṛṣṇabalakṣam -kṛṣṇabalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria