Declension table of ?kṛṣṇāñji_ā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāñji_ā kṛṣṇāñji_e kṛṣṇāñji_āḥ
Vocativekṛṣṇāñji_e kṛṣṇāñji_e kṛṣṇāñji_āḥ
Accusativekṛṣṇāñji_ām kṛṣṇāñji_e kṛṣṇāñji_āḥ
Instrumentalkṛṣṇāñji_ayā kṛṣṇāñji_ābhyām kṛṣṇāñji_ābhiḥ
Dativekṛṣṇāñji_āyai kṛṣṇāñji_ābhyām kṛṣṇāñji_ābhyaḥ
Ablativekṛṣṇāñji_āyāḥ kṛṣṇāñji_ābhyām kṛṣṇāñji_ābhyaḥ
Genitivekṛṣṇāñji_āyāḥ kṛṣṇāñji_ayoḥ kṛṣṇāñji_ānām
Locativekṛṣṇāñji_āyām kṛṣṇāñji_ayoḥ kṛṣṇāñji_āsu

Adverb -kṛṣṇāñji_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria