Declension table of kṛṣṇāñjiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāñji | kṛṣṇāñjinī | kṛṣṇāñjīni |
Vocative | kṛṣṇāñji | kṛṣṇāñjinī | kṛṣṇāñjīni |
Accusative | kṛṣṇāñji | kṛṣṇāñjinī | kṛṣṇāñjīni |
Instrumental | kṛṣṇāñjinā | kṛṣṇāñjibhyām | kṛṣṇāñjibhiḥ |
Dative | kṛṣṇāñjine | kṛṣṇāñjibhyām | kṛṣṇāñjibhyaḥ |
Ablative | kṛṣṇāñjinaḥ | kṛṣṇāñjibhyām | kṛṣṇāñjibhyaḥ |
Genitive | kṛṣṇāñjinaḥ | kṛṣṇāñjinoḥ | kṛṣṇāñjīnām |
Locative | kṛṣṇāñjini | kṛṣṇāñjinoḥ | kṛṣṇāñjiṣu |