Declension table of ?kṛṣṇāñji

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāñji kṛṣṇāñjinī kṛṣṇāñjīni
Vocativekṛṣṇāñji kṛṣṇāñjinī kṛṣṇāñjīni
Accusativekṛṣṇāñji kṛṣṇāñjinī kṛṣṇāñjīni
Instrumentalkṛṣṇāñjinā kṛṣṇāñjibhyām kṛṣṇāñjibhiḥ
Dativekṛṣṇāñjine kṛṣṇāñjibhyām kṛṣṇāñjibhyaḥ
Ablativekṛṣṇāñjinaḥ kṛṣṇāñjibhyām kṛṣṇāñjibhyaḥ
Genitivekṛṣṇāñjinaḥ kṛṣṇāñjinoḥ kṛṣṇāñjīnām
Locativekṛṣṇāñjini kṛṣṇāñjinoḥ kṛṣṇāñjiṣu

Compound kṛṣṇāñji -

Adverb -kṛṣṇāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria