Declension table of ?kṛṣṇāñjanī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāñjanī kṛṣṇāñjanyau kṛṣṇāñjanyaḥ
Vocativekṛṣṇāñjani kṛṣṇāñjanyau kṛṣṇāñjanyaḥ
Accusativekṛṣṇāñjanīm kṛṣṇāñjanyau kṛṣṇāñjanīḥ
Instrumentalkṛṣṇāñjanyā kṛṣṇāñjanībhyām kṛṣṇāñjanībhiḥ
Dativekṛṣṇāñjanyai kṛṣṇāñjanībhyām kṛṣṇāñjanībhyaḥ
Ablativekṛṣṇāñjanyāḥ kṛṣṇāñjanībhyām kṛṣṇāñjanībhyaḥ
Genitivekṛṣṇāñjanyāḥ kṛṣṇāñjanyoḥ kṛṣṇāñjanīnām
Locativekṛṣṇāñjanyām kṛṣṇāñjanyoḥ kṛṣṇāñjanīṣu

Compound kṛṣṇāñjani - kṛṣṇāñjanī -

Adverb -kṛṣṇāñjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria