Declension table of ?kṛṣṇāñjanagiri

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāñjanagiriḥ kṛṣṇāñjanagirī kṛṣṇāñjanagirayaḥ
Vocativekṛṣṇāñjanagire kṛṣṇāñjanagirī kṛṣṇāñjanagirayaḥ
Accusativekṛṣṇāñjanagirim kṛṣṇāñjanagirī kṛṣṇāñjanagirīn
Instrumentalkṛṣṇāñjanagiriṇā kṛṣṇāñjanagiribhyām kṛṣṇāñjanagiribhiḥ
Dativekṛṣṇāñjanagiraye kṛṣṇāñjanagiribhyām kṛṣṇāñjanagiribhyaḥ
Ablativekṛṣṇāñjanagireḥ kṛṣṇāñjanagiribhyām kṛṣṇāñjanagiribhyaḥ
Genitivekṛṣṇāñjanagireḥ kṛṣṇāñjanagiryoḥ kṛṣṇāñjanagirīṇām
Locativekṛṣṇāñjanagirau kṛṣṇāñjanagiryoḥ kṛṣṇāñjanagiriṣu

Compound kṛṣṇāñjanagiri -

Adverb -kṛṣṇāñjanagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria