Declension table of kṛṣṇāśritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāśritam | kṛṣṇāśrite | kṛṣṇāśritāni |
Vocative | kṛṣṇāśrita | kṛṣṇāśrite | kṛṣṇāśritāni |
Accusative | kṛṣṇāśritam | kṛṣṇāśrite | kṛṣṇāśritāni |
Instrumental | kṛṣṇāśritena | kṛṣṇāśritābhyām | kṛṣṇāśritaiḥ |
Dative | kṛṣṇāśritāya | kṛṣṇāśritābhyām | kṛṣṇāśritebhyaḥ |
Ablative | kṛṣṇāśritāt | kṛṣṇāśritābhyām | kṛṣṇāśritebhyaḥ |
Genitive | kṛṣṇāśritasya | kṛṣṇāśritayoḥ | kṛṣṇāśritānām |
Locative | kṛṣṇāśrite | kṛṣṇāśritayoḥ | kṛṣṇāśriteṣu |