Declension table of ?kṛṣṇāśrita

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāśritam kṛṣṇāśrite kṛṣṇāśritāni
Vocativekṛṣṇāśrita kṛṣṇāśrite kṛṣṇāśritāni
Accusativekṛṣṇāśritam kṛṣṇāśrite kṛṣṇāśritāni
Instrumentalkṛṣṇāśritena kṛṣṇāśritābhyām kṛṣṇāśritaiḥ
Dativekṛṣṇāśritāya kṛṣṇāśritābhyām kṛṣṇāśritebhyaḥ
Ablativekṛṣṇāśritāt kṛṣṇāśritābhyām kṛṣṇāśritebhyaḥ
Genitivekṛṣṇāśritasya kṛṣṇāśritayoḥ kṛṣṇāśritānām
Locativekṛṣṇāśrite kṛṣṇāśritayoḥ kṛṣṇāśriteṣu

Compound kṛṣṇāśrita -

Adverb -kṛṣṇāśritam -kṛṣṇāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria