Declension table of ?kṛṣṇāśrita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāśritaḥ kṛṣṇāśritau kṛṣṇāśritāḥ
Vocativekṛṣṇāśrita kṛṣṇāśritau kṛṣṇāśritāḥ
Accusativekṛṣṇāśritam kṛṣṇāśritau kṛṣṇāśritān
Instrumentalkṛṣṇāśritena kṛṣṇāśritābhyām kṛṣṇāśritaiḥ kṛṣṇāśritebhiḥ
Dativekṛṣṇāśritāya kṛṣṇāśritābhyām kṛṣṇāśritebhyaḥ
Ablativekṛṣṇāśritāt kṛṣṇāśritābhyām kṛṣṇāśritebhyaḥ
Genitivekṛṣṇāśritasya kṛṣṇāśritayoḥ kṛṣṇāśritānām
Locativekṛṣṇāśrite kṛṣṇāśritayoḥ kṛṣṇāśriteṣu

Compound kṛṣṇāśrita -

Adverb -kṛṣṇāśritam -kṛṣṇāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria