Declension table of kṛṣṇāvatāra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāvatāraḥ kṛṣṇāvatārau kṛṣṇāvatārāḥ
Vocativekṛṣṇāvatāra kṛṣṇāvatārau kṛṣṇāvatārāḥ
Accusativekṛṣṇāvatāram kṛṣṇāvatārau kṛṣṇāvatārān
Instrumentalkṛṣṇāvatāreṇa kṛṣṇāvatārābhyām kṛṣṇāvatāraiḥ
Dativekṛṣṇāvatārāya kṛṣṇāvatārābhyām kṛṣṇāvatārebhyaḥ
Ablativekṛṣṇāvatārāt kṛṣṇāvatārābhyām kṛṣṇāvatārebhyaḥ
Genitivekṛṣṇāvatārasya kṛṣṇāvatārayoḥ kṛṣṇāvatārāṇām
Locativekṛṣṇāvatāre kṛṣṇāvatārayoḥ kṛṣṇāvatāreṣu

Compound kṛṣṇāvatāra -

Adverb -kṛṣṇāvatāram -kṛṣṇāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria