Declension table of kṛṣṇāvadātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāvadātam | kṛṣṇāvadāte | kṛṣṇāvadātāni |
Vocative | kṛṣṇāvadāta | kṛṣṇāvadāte | kṛṣṇāvadātāni |
Accusative | kṛṣṇāvadātam | kṛṣṇāvadāte | kṛṣṇāvadātāni |
Instrumental | kṛṣṇāvadātena | kṛṣṇāvadātābhyām | kṛṣṇāvadātaiḥ |
Dative | kṛṣṇāvadātāya | kṛṣṇāvadātābhyām | kṛṣṇāvadātebhyaḥ |
Ablative | kṛṣṇāvadātāt | kṛṣṇāvadātābhyām | kṛṣṇāvadātebhyaḥ |
Genitive | kṛṣṇāvadātasya | kṛṣṇāvadātayoḥ | kṛṣṇāvadātānām |
Locative | kṛṣṇāvadāte | kṛṣṇāvadātayoḥ | kṛṣṇāvadāteṣu |