Declension table of ?kṛṣṇāvadāta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāvadātam kṛṣṇāvadāte kṛṣṇāvadātāni
Vocativekṛṣṇāvadāta kṛṣṇāvadāte kṛṣṇāvadātāni
Accusativekṛṣṇāvadātam kṛṣṇāvadāte kṛṣṇāvadātāni
Instrumentalkṛṣṇāvadātena kṛṣṇāvadātābhyām kṛṣṇāvadātaiḥ
Dativekṛṣṇāvadātāya kṛṣṇāvadātābhyām kṛṣṇāvadātebhyaḥ
Ablativekṛṣṇāvadātāt kṛṣṇāvadātābhyām kṛṣṇāvadātebhyaḥ
Genitivekṛṣṇāvadātasya kṛṣṇāvadātayoḥ kṛṣṇāvadātānām
Locativekṛṣṇāvadāte kṛṣṇāvadātayoḥ kṛṣṇāvadāteṣu

Compound kṛṣṇāvadāta -

Adverb -kṛṣṇāvadātam -kṛṣṇāvadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria