Declension table of kṛṣṇāvadāta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāvadātaḥ kṛṣṇāvadātau kṛṣṇāvadātāḥ
Vocativekṛṣṇāvadāta kṛṣṇāvadātau kṛṣṇāvadātāḥ
Accusativekṛṣṇāvadātam kṛṣṇāvadātau kṛṣṇāvadātān
Instrumentalkṛṣṇāvadātena kṛṣṇāvadātābhyām kṛṣṇāvadātaiḥ
Dativekṛṣṇāvadātāya kṛṣṇāvadātābhyām kṛṣṇāvadātebhyaḥ
Ablativekṛṣṇāvadātāt kṛṣṇāvadātābhyām kṛṣṇāvadātebhyaḥ
Genitivekṛṣṇāvadātasya kṛṣṇāvadātayoḥ kṛṣṇāvadātānām
Locativekṛṣṇāvadāte kṛṣṇāvadātayoḥ kṛṣṇāvadāteṣu

Compound kṛṣṇāvadāta -

Adverb -kṛṣṇāvadātam -kṛṣṇāvadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria