Declension table of kṛṣṇāvāsa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāvāsaḥ kṛṣṇāvāsau kṛṣṇāvāsāḥ
Vocativekṛṣṇāvāsa kṛṣṇāvāsau kṛṣṇāvāsāḥ
Accusativekṛṣṇāvāsam kṛṣṇāvāsau kṛṣṇāvāsān
Instrumentalkṛṣṇāvāsena kṛṣṇāvāsābhyām kṛṣṇāvāsaiḥ
Dativekṛṣṇāvāsāya kṛṣṇāvāsābhyām kṛṣṇāvāsebhyaḥ
Ablativekṛṣṇāvāsāt kṛṣṇāvāsābhyām kṛṣṇāvāsebhyaḥ
Genitivekṛṣṇāvāsasya kṛṣṇāvāsayoḥ kṛṣṇāvāsānām
Locativekṛṣṇāvāse kṛṣṇāvāsayoḥ kṛṣṇāvāseṣu

Compound kṛṣṇāvāsa -

Adverb -kṛṣṇāvāsam -kṛṣṇāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria