Declension table of ?kṛṣṇātreya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇātreyaḥ kṛṣṇātreyau kṛṣṇātreyāḥ
Vocativekṛṣṇātreya kṛṣṇātreyau kṛṣṇātreyāḥ
Accusativekṛṣṇātreyam kṛṣṇātreyau kṛṣṇātreyān
Instrumentalkṛṣṇātreyeṇa kṛṣṇātreyābhyām kṛṣṇātreyaiḥ kṛṣṇātreyebhiḥ
Dativekṛṣṇātreyāya kṛṣṇātreyābhyām kṛṣṇātreyebhyaḥ
Ablativekṛṣṇātreyāt kṛṣṇātreyābhyām kṛṣṇātreyebhyaḥ
Genitivekṛṣṇātreyasya kṛṣṇātreyayoḥ kṛṣṇātreyāṇām
Locativekṛṣṇātreye kṛṣṇātreyayoḥ kṛṣṇātreyeṣu

Compound kṛṣṇātreya -

Adverb -kṛṣṇātreyam -kṛṣṇātreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria