Declension table of ?kṛṣṇārcis

Deva

MasculineSingularDualPlural
Nominativekṛṣṇārciḥ kṛṣṇārciṣau kṛṣṇārciṣaḥ
Vocativekṛṣṇārciḥ kṛṣṇārciṣau kṛṣṇārciṣaḥ
Accusativekṛṣṇārciṣam kṛṣṇārciṣau kṛṣṇārciṣaḥ
Instrumentalkṛṣṇārciṣā kṛṣṇārcirbhyām kṛṣṇārcirbhiḥ
Dativekṛṣṇārciṣe kṛṣṇārcirbhyām kṛṣṇārcirbhyaḥ
Ablativekṛṣṇārciṣaḥ kṛṣṇārcirbhyām kṛṣṇārcirbhyaḥ
Genitivekṛṣṇārciṣaḥ kṛṣṇārciṣoḥ kṛṣṇārciṣām
Locativekṛṣṇārciṣi kṛṣṇārciṣoḥ kṛṣṇārciḥṣu

Compound kṛṣṇārcis -

Adverb -kṛṣṇārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria