Declension table of ?kṛṣṇārcanavidhi

Deva

MasculineSingularDualPlural
Nominativekṛṣṇārcanavidhiḥ kṛṣṇārcanavidhī kṛṣṇārcanavidhayaḥ
Vocativekṛṣṇārcanavidhe kṛṣṇārcanavidhī kṛṣṇārcanavidhayaḥ
Accusativekṛṣṇārcanavidhim kṛṣṇārcanavidhī kṛṣṇārcanavidhīn
Instrumentalkṛṣṇārcanavidhinā kṛṣṇārcanavidhibhyām kṛṣṇārcanavidhibhiḥ
Dativekṛṣṇārcanavidhaye kṛṣṇārcanavidhibhyām kṛṣṇārcanavidhibhyaḥ
Ablativekṛṣṇārcanavidheḥ kṛṣṇārcanavidhibhyām kṛṣṇārcanavidhibhyaḥ
Genitivekṛṣṇārcanavidheḥ kṛṣṇārcanavidhyoḥ kṛṣṇārcanavidhīnām
Locativekṛṣṇārcanavidhau kṛṣṇārcanavidhyoḥ kṛṣṇārcanavidhiṣu

Compound kṛṣṇārcanavidhi -

Adverb -kṛṣṇārcanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria