Declension table of kṛṣṇāntaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāntaram | kṛṣṇāntare | kṛṣṇāntarāṇi |
Vocative | kṛṣṇāntara | kṛṣṇāntare | kṛṣṇāntarāṇi |
Accusative | kṛṣṇāntaram | kṛṣṇāntare | kṛṣṇāntarāṇi |
Instrumental | kṛṣṇāntareṇa | kṛṣṇāntarābhyām | kṛṣṇāntaraiḥ |
Dative | kṛṣṇāntarāya | kṛṣṇāntarābhyām | kṛṣṇāntarebhyaḥ |
Ablative | kṛṣṇāntarāt | kṛṣṇāntarābhyām | kṛṣṇāntarebhyaḥ |
Genitive | kṛṣṇāntarasya | kṛṣṇāntarayoḥ | kṛṣṇāntarāṇām |
Locative | kṛṣṇāntare | kṛṣṇāntarayoḥ | kṛṣṇāntareṣu |