Declension table of ?kṛṣṇānanda

Deva

MasculineSingularDualPlural
Nominativekṛṣṇānandaḥ kṛṣṇānandau kṛṣṇānandāḥ
Vocativekṛṣṇānanda kṛṣṇānandau kṛṣṇānandāḥ
Accusativekṛṣṇānandam kṛṣṇānandau kṛṣṇānandān
Instrumentalkṛṣṇānandena kṛṣṇānandābhyām kṛṣṇānandaiḥ kṛṣṇānandebhiḥ
Dativekṛṣṇānandāya kṛṣṇānandābhyām kṛṣṇānandebhyaḥ
Ablativekṛṣṇānandāt kṛṣṇānandābhyām kṛṣṇānandebhyaḥ
Genitivekṛṣṇānandasya kṛṣṇānandayoḥ kṛṣṇānandānām
Locativekṛṣṇānande kṛṣṇānandayoḥ kṛṣṇānandeṣu

Compound kṛṣṇānanda -

Adverb -kṛṣṇānandam -kṛṣṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria