Declension table of ?kṛṣṇānadī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇānadī kṛṣṇānadyau kṛṣṇānadyaḥ
Vocativekṛṣṇānadi kṛṣṇānadyau kṛṣṇānadyaḥ
Accusativekṛṣṇānadīm kṛṣṇānadyau kṛṣṇānadīḥ
Instrumentalkṛṣṇānadyā kṛṣṇānadībhyām kṛṣṇānadībhiḥ
Dativekṛṣṇānadyai kṛṣṇānadībhyām kṛṣṇānadībhyaḥ
Ablativekṛṣṇānadyāḥ kṛṣṇānadībhyām kṛṣṇānadībhyaḥ
Genitivekṛṣṇānadyāḥ kṛṣṇānadyoḥ kṛṣṇānadīnām
Locativekṛṣṇānadyām kṛṣṇānadyoḥ kṛṣṇānadīṣu

Compound kṛṣṇānadi - kṛṣṇānadī -

Adverb -kṛṣṇānadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria