Declension table of ?kṛṣṇāmiṣa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāmiṣam kṛṣṇāmiṣe kṛṣṇāmiṣāṇi
Vocativekṛṣṇāmiṣa kṛṣṇāmiṣe kṛṣṇāmiṣāṇi
Accusativekṛṣṇāmiṣam kṛṣṇāmiṣe kṛṣṇāmiṣāṇi
Instrumentalkṛṣṇāmiṣeṇa kṛṣṇāmiṣābhyām kṛṣṇāmiṣaiḥ
Dativekṛṣṇāmiṣāya kṛṣṇāmiṣābhyām kṛṣṇāmiṣebhyaḥ
Ablativekṛṣṇāmiṣāt kṛṣṇāmiṣābhyām kṛṣṇāmiṣebhyaḥ
Genitivekṛṣṇāmiṣasya kṛṣṇāmiṣayoḥ kṛṣṇāmiṣāṇām
Locativekṛṣṇāmiṣe kṛṣṇāmiṣayoḥ kṛṣṇāmiṣeṣu

Compound kṛṣṇāmiṣa -

Adverb -kṛṣṇāmiṣam -kṛṣṇāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria