Declension table of ?kṛṣṇālu

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāluḥ kṛṣṇālū kṛṣṇālavaḥ
Vocativekṛṣṇālo kṛṣṇālū kṛṣṇālavaḥ
Accusativekṛṣṇālum kṛṣṇālū kṛṣṇālūn
Instrumentalkṛṣṇālunā kṛṣṇālubhyām kṛṣṇālubhiḥ
Dativekṛṣṇālave kṛṣṇālubhyām kṛṣṇālubhyaḥ
Ablativekṛṣṇāloḥ kṛṣṇālubhyām kṛṣṇālubhyaḥ
Genitivekṛṣṇāloḥ kṛṣṇālvoḥ kṛṣṇālūnām
Locativekṛṣṇālau kṛṣṇālvoḥ kṛṣṇāluṣu

Compound kṛṣṇālu -

Adverb -kṛṣṇālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria