Declension table of ?kṛṣṇālpaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇālpakaḥ kṛṣṇālpakau kṛṣṇālpakāḥ
Vocativekṛṣṇālpaka kṛṣṇālpakau kṛṣṇālpakāḥ
Accusativekṛṣṇālpakam kṛṣṇālpakau kṛṣṇālpakān
Instrumentalkṛṣṇālpakena kṛṣṇālpakābhyām kṛṣṇālpakaiḥ kṛṣṇālpakebhiḥ
Dativekṛṣṇālpakāya kṛṣṇālpakābhyām kṛṣṇālpakebhyaḥ
Ablativekṛṣṇālpakāt kṛṣṇālpakābhyām kṛṣṇālpakebhyaḥ
Genitivekṛṣṇālpakasya kṛṣṇālpakayoḥ kṛṣṇālpakānām
Locativekṛṣṇālpake kṛṣṇālpakayoḥ kṛṣṇālpakeṣu

Compound kṛṣṇālpaka -

Adverb -kṛṣṇālpakam -kṛṣṇālpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria