Declension table of ?kṛṣṇālaṅkāra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇālaṅkāraḥ kṛṣṇālaṅkārau kṛṣṇālaṅkārāḥ
Vocativekṛṣṇālaṅkāra kṛṣṇālaṅkārau kṛṣṇālaṅkārāḥ
Accusativekṛṣṇālaṅkāram kṛṣṇālaṅkārau kṛṣṇālaṅkārān
Instrumentalkṛṣṇālaṅkāreṇa kṛṣṇālaṅkārābhyām kṛṣṇālaṅkāraiḥ kṛṣṇālaṅkārebhiḥ
Dativekṛṣṇālaṅkārāya kṛṣṇālaṅkārābhyām kṛṣṇālaṅkārebhyaḥ
Ablativekṛṣṇālaṅkārāt kṛṣṇālaṅkārābhyām kṛṣṇālaṅkārebhyaḥ
Genitivekṛṣṇālaṅkārasya kṛṣṇālaṅkārayoḥ kṛṣṇālaṅkārāṇām
Locativekṛṣṇālaṅkāre kṛṣṇālaṅkārayoḥ kṛṣṇālaṅkāreṣu

Compound kṛṣṇālaṅkāra -

Adverb -kṛṣṇālaṅkāram -kṛṣṇālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria