Declension table of ?kṛṣṇākṣi_ā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇākṣi_ā kṛṣṇākṣi_e kṛṣṇākṣi_āḥ
Vocativekṛṣṇākṣi_e kṛṣṇākṣi_e kṛṣṇākṣi_āḥ
Accusativekṛṣṇākṣi_ām kṛṣṇākṣi_e kṛṣṇākṣi_āḥ
Instrumentalkṛṣṇākṣi_ayā kṛṣṇākṣi_ābhyām kṛṣṇākṣi_ābhiḥ
Dativekṛṣṇākṣi_āyai kṛṣṇākṣi_ābhyām kṛṣṇākṣi_ābhyaḥ
Ablativekṛṣṇākṣi_āyāḥ kṛṣṇākṣi_ābhyām kṛṣṇākṣi_ābhyaḥ
Genitivekṛṣṇākṣi_āyāḥ kṛṣṇākṣi_ayoḥ kṛṣṇākṣi_ānām
Locativekṛṣṇākṣi_āyām kṛṣṇākṣi_ayoḥ kṛṣṇākṣi_āsu

Adverb -kṛṣṇākṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria