Declension table of ?kṛṣṇākṣi

Deva

NeuterSingularDualPlural
Nominativekṛṣṇākṣi kṛṣṇākṣiṇī kṛṣṇākṣīṇi
Vocativekṛṣṇākṣi kṛṣṇākṣiṇī kṛṣṇākṣīṇi
Accusativekṛṣṇākṣi kṛṣṇākṣiṇī kṛṣṇākṣīṇi
Instrumentalkṛṣṇākṣiṇā kṛṣṇākṣibhyām kṛṣṇākṣibhiḥ
Dativekṛṣṇākṣiṇe kṛṣṇākṣibhyām kṛṣṇākṣibhyaḥ
Ablativekṛṣṇākṣiṇaḥ kṛṣṇākṣibhyām kṛṣṇākṣibhyaḥ
Genitivekṛṣṇākṣiṇaḥ kṛṣṇākṣiṇoḥ kṛṣṇākṣīṇām
Locativekṛṣṇākṣiṇi kṛṣṇākṣiṇoḥ kṛṣṇākṣiṣu

Compound kṛṣṇākṣi -

Adverb -kṛṣṇākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria