Declension table of ?kṛṣṇākṣi

Deva

MasculineSingularDualPlural
Nominativekṛṣṇākṣiḥ kṛṣṇākṣī kṛṣṇākṣayaḥ
Vocativekṛṣṇākṣe kṛṣṇākṣī kṛṣṇākṣayaḥ
Accusativekṛṣṇākṣim kṛṣṇākṣī kṛṣṇākṣīn
Instrumentalkṛṣṇākṣiṇā kṛṣṇākṣibhyām kṛṣṇākṣibhiḥ
Dativekṛṣṇākṣaye kṛṣṇākṣibhyām kṛṣṇākṣibhyaḥ
Ablativekṛṣṇākṣeḥ kṛṣṇākṣibhyām kṛṣṇākṣibhyaḥ
Genitivekṛṣṇākṣeḥ kṛṣṇākṣyoḥ kṛṣṇākṣīṇām
Locativekṛṣṇākṣau kṛṣṇākṣyoḥ kṛṣṇākṣiṣu

Compound kṛṣṇākṣi -

Adverb -kṛṣṇākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria