Declension table of ?kṛṣṇākṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇākṣaḥ kṛṣṇākṣau kṛṣṇākṣāḥ
Vocativekṛṣṇākṣa kṛṣṇākṣau kṛṣṇākṣāḥ
Accusativekṛṣṇākṣam kṛṣṇākṣau kṛṣṇākṣān
Instrumentalkṛṣṇākṣeṇa kṛṣṇākṣābhyām kṛṣṇākṣaiḥ kṛṣṇākṣebhiḥ
Dativekṛṣṇākṣāya kṛṣṇākṣābhyām kṛṣṇākṣebhyaḥ
Ablativekṛṣṇākṣāt kṛṣṇākṣābhyām kṛṣṇākṣebhyaḥ
Genitivekṛṣṇākṣasya kṛṣṇākṣayoḥ kṛṣṇākṣāṇām
Locativekṛṣṇākṣe kṛṣṇākṣayoḥ kṛṣṇākṣeṣu

Compound kṛṣṇākṣa -

Adverb -kṛṣṇākṣam -kṛṣṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria