Declension table of ?kṛṣṇājinagrīva

Deva

NeuterSingularDualPlural
Nominativekṛṣṇājinagrīvam kṛṣṇājinagrīve kṛṣṇājinagrīvāṇi
Vocativekṛṣṇājinagrīva kṛṣṇājinagrīve kṛṣṇājinagrīvāṇi
Accusativekṛṣṇājinagrīvam kṛṣṇājinagrīve kṛṣṇājinagrīvāṇi
Instrumentalkṛṣṇājinagrīveṇa kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvaiḥ
Dativekṛṣṇājinagrīvāya kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvebhyaḥ
Ablativekṛṣṇājinagrīvāt kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvebhyaḥ
Genitivekṛṣṇājinagrīvasya kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīvāṇām
Locativekṛṣṇājinagrīve kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīveṣu

Compound kṛṣṇājinagrīva -

Adverb -kṛṣṇājinagrīvam -kṛṣṇājinagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria