Declension table of kṛṣṇāhvaya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāhvayaḥ kṛṣṇāhvayau kṛṣṇāhvayāḥ
Vocativekṛṣṇāhvaya kṛṣṇāhvayau kṛṣṇāhvayāḥ
Accusativekṛṣṇāhvayam kṛṣṇāhvayau kṛṣṇāhvayān
Instrumentalkṛṣṇāhvayena kṛṣṇāhvayābhyām kṛṣṇāhvayaiḥ
Dativekṛṣṇāhvayāya kṛṣṇāhvayābhyām kṛṣṇāhvayebhyaḥ
Ablativekṛṣṇāhvayāt kṛṣṇāhvayābhyām kṛṣṇāhvayebhyaḥ
Genitivekṛṣṇāhvayasya kṛṣṇāhvayayoḥ kṛṣṇāhvayānām
Locativekṛṣṇāhvaye kṛṣṇāhvayayoḥ kṛṣṇāhvayeṣu

Compound kṛṣṇāhvaya -

Adverb -kṛṣṇāhvayam -kṛṣṇāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria