Declension table of kṛṣṇāgataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāgatam | kṛṣṇāgate | kṛṣṇāgatāni |
Vocative | kṛṣṇāgata | kṛṣṇāgate | kṛṣṇāgatāni |
Accusative | kṛṣṇāgatam | kṛṣṇāgate | kṛṣṇāgatāni |
Instrumental | kṛṣṇāgatena | kṛṣṇāgatābhyām | kṛṣṇāgataiḥ |
Dative | kṛṣṇāgatāya | kṛṣṇāgatābhyām | kṛṣṇāgatebhyaḥ |
Ablative | kṛṣṇāgatāt | kṛṣṇāgatābhyām | kṛṣṇāgatebhyaḥ |
Genitive | kṛṣṇāgatasya | kṛṣṇāgatayoḥ | kṛṣṇāgatānām |
Locative | kṛṣṇāgate | kṛṣṇāgatayoḥ | kṛṣṇāgateṣu |