Declension table of ?kṛṣṇāgata

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāgatam kṛṣṇāgate kṛṣṇāgatāni
Vocativekṛṣṇāgata kṛṣṇāgate kṛṣṇāgatāni
Accusativekṛṣṇāgatam kṛṣṇāgate kṛṣṇāgatāni
Instrumentalkṛṣṇāgatena kṛṣṇāgatābhyām kṛṣṇāgataiḥ
Dativekṛṣṇāgatāya kṛṣṇāgatābhyām kṛṣṇāgatebhyaḥ
Ablativekṛṣṇāgatāt kṛṣṇāgatābhyām kṛṣṇāgatebhyaḥ
Genitivekṛṣṇāgatasya kṛṣṇāgatayoḥ kṛṣṇāgatānām
Locativekṛṣṇāgate kṛṣṇāgatayoḥ kṛṣṇāgateṣu

Compound kṛṣṇāgata -

Adverb -kṛṣṇāgatam -kṛṣṇāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria