Declension table of kṛṣṇāgataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇāgataḥ | kṛṣṇāgatau | kṛṣṇāgatāḥ |
Vocative | kṛṣṇāgata | kṛṣṇāgatau | kṛṣṇāgatāḥ |
Accusative | kṛṣṇāgatam | kṛṣṇāgatau | kṛṣṇāgatān |
Instrumental | kṛṣṇāgatena | kṛṣṇāgatābhyām | kṛṣṇāgataiḥ |
Dative | kṛṣṇāgatāya | kṛṣṇāgatābhyām | kṛṣṇāgatebhyaḥ |
Ablative | kṛṣṇāgatāt | kṛṣṇāgatābhyām | kṛṣṇāgatebhyaḥ |
Genitive | kṛṣṇāgatasya | kṛṣṇāgatayoḥ | kṛṣṇāgatānām |
Locative | kṛṣṇāgate | kṛṣṇāgatayoḥ | kṛṣṇāgateṣu |