Declension table of ?kṛṣṇāgata

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāgataḥ kṛṣṇāgatau kṛṣṇāgatāḥ
Vocativekṛṣṇāgata kṛṣṇāgatau kṛṣṇāgatāḥ
Accusativekṛṣṇāgatam kṛṣṇāgatau kṛṣṇāgatān
Instrumentalkṛṣṇāgatena kṛṣṇāgatābhyām kṛṣṇāgataiḥ kṛṣṇāgatebhiḥ
Dativekṛṣṇāgatāya kṛṣṇāgatābhyām kṛṣṇāgatebhyaḥ
Ablativekṛṣṇāgatāt kṛṣṇāgatābhyām kṛṣṇāgatebhyaḥ
Genitivekṛṣṇāgatasya kṛṣṇāgatayoḥ kṛṣṇāgatānām
Locativekṛṣṇāgate kṛṣṇāgatayoḥ kṛṣṇāgateṣu

Compound kṛṣṇāgata -

Adverb -kṛṣṇāgatam -kṛṣṇāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria