Declension table of ?kṛṣṇāgarukāṣṭha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāgarukāṣṭham kṛṣṇāgarukāṣṭhe kṛṣṇāgarukāṣṭhāni
Vocativekṛṣṇāgarukāṣṭha kṛṣṇāgarukāṣṭhe kṛṣṇāgarukāṣṭhāni
Accusativekṛṣṇāgarukāṣṭham kṛṣṇāgarukāṣṭhe kṛṣṇāgarukāṣṭhāni
Instrumentalkṛṣṇāgarukāṣṭhena kṛṣṇāgarukāṣṭhābhyām kṛṣṇāgarukāṣṭhaiḥ
Dativekṛṣṇāgarukāṣṭhāya kṛṣṇāgarukāṣṭhābhyām kṛṣṇāgarukāṣṭhebhyaḥ
Ablativekṛṣṇāgarukāṣṭhāt kṛṣṇāgarukāṣṭhābhyām kṛṣṇāgarukāṣṭhebhyaḥ
Genitivekṛṣṇāgarukāṣṭhasya kṛṣṇāgarukāṣṭhayoḥ kṛṣṇāgarukāṣṭhānām
Locativekṛṣṇāgarukāṣṭhe kṛṣṇāgarukāṣṭhayoḥ kṛṣṇāgarukāṣṭheṣu

Compound kṛṣṇāgarukāṣṭha -

Adverb -kṛṣṇāgarukāṣṭham -kṛṣṇāgarukāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria