Declension table of ?kṛṣṇāṅghri

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāṅghri kṛṣṇāṅghriṇī kṛṣṇāṅghrīṇi
Vocativekṛṣṇāṅghri kṛṣṇāṅghriṇī kṛṣṇāṅghrīṇi
Accusativekṛṣṇāṅghri kṛṣṇāṅghriṇī kṛṣṇāṅghrīṇi
Instrumentalkṛṣṇāṅghriṇā kṛṣṇāṅghribhyām kṛṣṇāṅghribhiḥ
Dativekṛṣṇāṅghriṇe kṛṣṇāṅghribhyām kṛṣṇāṅghribhyaḥ
Ablativekṛṣṇāṅghriṇaḥ kṛṣṇāṅghribhyām kṛṣṇāṅghribhyaḥ
Genitivekṛṣṇāṅghriṇaḥ kṛṣṇāṅghriṇoḥ kṛṣṇāṅghrīṇām
Locativekṛṣṇāṅghriṇi kṛṣṇāṅghriṇoḥ kṛṣṇāṅghriṣu

Compound kṛṣṇāṅghri -

Adverb -kṛṣṇāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria