Declension table of ?kṛṣṇādhvanā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇādhvanā kṛṣṇādhvane kṛṣṇādhvanāḥ
Vocativekṛṣṇādhvane kṛṣṇādhvane kṛṣṇādhvanāḥ
Accusativekṛṣṇādhvanām kṛṣṇādhvane kṛṣṇādhvanāḥ
Instrumentalkṛṣṇādhvanayā kṛṣṇādhvanābhyām kṛṣṇādhvanābhiḥ
Dativekṛṣṇādhvanāyai kṛṣṇādhvanābhyām kṛṣṇādhvanābhyaḥ
Ablativekṛṣṇādhvanāyāḥ kṛṣṇādhvanābhyām kṛṣṇādhvanābhyaḥ
Genitivekṛṣṇādhvanāyāḥ kṛṣṇādhvanayoḥ kṛṣṇādhvanānām
Locativekṛṣṇādhvanāyām kṛṣṇādhvanayoḥ kṛṣṇādhvanāsu

Adverb -kṛṣṇādhvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria