Declension table of kṛṣṇācalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇācalaḥ | kṛṣṇācalau | kṛṣṇācalāḥ |
Vocative | kṛṣṇācala | kṛṣṇācalau | kṛṣṇācalāḥ |
Accusative | kṛṣṇācalam | kṛṣṇācalau | kṛṣṇācalān |
Instrumental | kṛṣṇācalena | kṛṣṇācalābhyām | kṛṣṇācalaiḥ |
Dative | kṛṣṇācalāya | kṛṣṇācalābhyām | kṛṣṇācalebhyaḥ |
Ablative | kṛṣṇācalāt | kṛṣṇācalābhyām | kṛṣṇācalebhyaḥ |
Genitive | kṛṣṇācalasya | kṛṣṇācalayoḥ | kṛṣṇācalānām |
Locative | kṛṣṇācale | kṛṣṇācalayoḥ | kṛṣṇācaleṣu |