Declension table of ?kṛṣṇācala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇācalaḥ kṛṣṇācalau kṛṣṇācalāḥ
Vocativekṛṣṇācala kṛṣṇācalau kṛṣṇācalāḥ
Accusativekṛṣṇācalam kṛṣṇācalau kṛṣṇācalān
Instrumentalkṛṣṇācalena kṛṣṇācalābhyām kṛṣṇācalaiḥ kṛṣṇācalebhiḥ
Dativekṛṣṇācalāya kṛṣṇācalābhyām kṛṣṇācalebhyaḥ
Ablativekṛṣṇācalāt kṛṣṇācalābhyām kṛṣṇācalebhyaḥ
Genitivekṛṣṇācalasya kṛṣṇācalayoḥ kṛṣṇācalānām
Locativekṛṣṇācale kṛṣṇācalayoḥ kṛṣṇācaleṣu

Compound kṛṣṇācala -

Adverb -kṛṣṇācalam -kṛṣṇācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria