Declension table of ?kṛṣṇābhra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇābhram kṛṣṇābhre kṛṣṇābhrāṇi
Vocativekṛṣṇābhra kṛṣṇābhre kṛṣṇābhrāṇi
Accusativekṛṣṇābhram kṛṣṇābhre kṛṣṇābhrāṇi
Instrumentalkṛṣṇābhreṇa kṛṣṇābhrābhyām kṛṣṇābhraiḥ
Dativekṛṣṇābhrāya kṛṣṇābhrābhyām kṛṣṇābhrebhyaḥ
Ablativekṛṣṇābhrāt kṛṣṇābhrābhyām kṛṣṇābhrebhyaḥ
Genitivekṛṣṇābhrasya kṛṣṇābhrayoḥ kṛṣṇābhrāṇām
Locativekṛṣṇābhre kṛṣṇābhrayoḥ kṛṣṇābhreṣu

Compound kṛṣṇābhra -

Adverb -kṛṣṇābhram -kṛṣṇābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria