Declension table of ?kṛṣṇābhā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇābhā kṛṣṇābhe kṛṣṇābhāḥ
Vocativekṛṣṇābhe kṛṣṇābhe kṛṣṇābhāḥ
Accusativekṛṣṇābhām kṛṣṇābhe kṛṣṇābhāḥ
Instrumentalkṛṣṇābhayā kṛṣṇābhābhyām kṛṣṇābhābhiḥ
Dativekṛṣṇābhāyai kṛṣṇābhābhyām kṛṣṇābhābhyaḥ
Ablativekṛṣṇābhāyāḥ kṛṣṇābhābhyām kṛṣṇābhābhyaḥ
Genitivekṛṣṇābhāyāḥ kṛṣṇābhayoḥ kṛṣṇābhānām
Locativekṛṣṇābhāyām kṛṣṇābhayoḥ kṛṣṇābhāsu

Adverb -kṛṣṇābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria