Declension table of kṛṣṇāṣṭamī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāṣṭamī kṛṣṇāṣṭamyau kṛṣṇāṣṭamyaḥ
Vocativekṛṣṇāṣṭami kṛṣṇāṣṭamyau kṛṣṇāṣṭamyaḥ
Accusativekṛṣṇāṣṭamīm kṛṣṇāṣṭamyau kṛṣṇāṣṭamīḥ
Instrumentalkṛṣṇāṣṭamyā kṛṣṇāṣṭamībhyām kṛṣṇāṣṭamībhiḥ
Dativekṛṣṇāṣṭamyai kṛṣṇāṣṭamībhyām kṛṣṇāṣṭamībhyaḥ
Ablativekṛṣṇāṣṭamyāḥ kṛṣṇāṣṭamībhyām kṛṣṇāṣṭamībhyaḥ
Genitivekṛṣṇāṣṭamyāḥ kṛṣṇāṣṭamyoḥ kṛṣṇāṣṭamīnām
Locativekṛṣṇāṣṭamyām kṛṣṇāṣṭamyoḥ kṛṣṇāṣṭamīṣu

Compound kṛṣṇāṣṭami - kṛṣṇāṣṭamī -

Adverb -kṛṣṇāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria