Declension table of ?kṛṣṇaṣaṣṭika

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaṣaṣṭikaḥ kṛṣṇaṣaṣṭikau kṛṣṇaṣaṣṭikāḥ
Vocativekṛṣṇaṣaṣṭika kṛṣṇaṣaṣṭikau kṛṣṇaṣaṣṭikāḥ
Accusativekṛṣṇaṣaṣṭikam kṛṣṇaṣaṣṭikau kṛṣṇaṣaṣṭikān
Instrumentalkṛṣṇaṣaṣṭikena kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikaiḥ kṛṣṇaṣaṣṭikebhiḥ
Dativekṛṣṇaṣaṣṭikāya kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikebhyaḥ
Ablativekṛṣṇaṣaṣṭikāt kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikebhyaḥ
Genitivekṛṣṇaṣaṣṭikasya kṛṣṇaṣaṣṭikayoḥ kṛṣṇaṣaṣṭikānām
Locativekṛṣṇaṣaṣṭike kṛṣṇaṣaṣṭikayoḥ kṛṣṇaṣaṣṭikeṣu

Compound kṛṣṇaṣaṣṭika -

Adverb -kṛṣṇaṣaṣṭikam -kṛṣṇaṣaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria