Declension table of kṛṣṇaṣaṣṭikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇaṣaṣṭikaḥ | kṛṣṇaṣaṣṭikau | kṛṣṇaṣaṣṭikāḥ |
Vocative | kṛṣṇaṣaṣṭika | kṛṣṇaṣaṣṭikau | kṛṣṇaṣaṣṭikāḥ |
Accusative | kṛṣṇaṣaṣṭikam | kṛṣṇaṣaṣṭikau | kṛṣṇaṣaṣṭikān |
Instrumental | kṛṣṇaṣaṣṭikena | kṛṣṇaṣaṣṭikābhyām | kṛṣṇaṣaṣṭikaiḥ |
Dative | kṛṣṇaṣaṣṭikāya | kṛṣṇaṣaṣṭikābhyām | kṛṣṇaṣaṣṭikebhyaḥ |
Ablative | kṛṣṇaṣaṣṭikāt | kṛṣṇaṣaṣṭikābhyām | kṛṣṇaṣaṣṭikebhyaḥ |
Genitive | kṛṣṇaṣaṣṭikasya | kṛṣṇaṣaṣṭikayoḥ | kṛṣṇaṣaṣṭikānām |
Locative | kṛṣṇaṣaṣṭike | kṛṣṇaṣaṣṭikayoḥ | kṛṣṇaṣaṣṭikeṣu |