Declension table of kṛṣṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaḥ kṛṣṇau kṛṣṇāḥ
Vocativekṛṣṇa kṛṣṇau kṛṣṇāḥ
Accusativekṛṣṇam kṛṣṇau kṛṣṇān
Instrumentalkṛṣṇena kṛṣṇābhyām kṛṣṇaiḥ kṛṣṇebhiḥ
Dativekṛṣṇāya kṛṣṇābhyām kṛṣṇebhyaḥ
Ablativekṛṣṇāt kṛṣṇābhyām kṛṣṇebhyaḥ
Genitivekṛṣṇasya kṛṣṇayoḥ kṛṣṇānām
Locativekṛṣṇe kṛṣṇayoḥ kṛṣṇeṣu

Compound kṛṣṇa -

Adverb -kṛṣṇam -kṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria