Declension table of ?kṛṇuṣvapājavatī

Deva

FeminineSingularDualPlural
Nominativekṛṇuṣvapājavatī kṛṇuṣvapājavatyau kṛṇuṣvapājavatyaḥ
Vocativekṛṇuṣvapājavati kṛṇuṣvapājavatyau kṛṇuṣvapājavatyaḥ
Accusativekṛṇuṣvapājavatīm kṛṇuṣvapājavatyau kṛṇuṣvapājavatīḥ
Instrumentalkṛṇuṣvapājavatyā kṛṇuṣvapājavatībhyām kṛṇuṣvapājavatībhiḥ
Dativekṛṇuṣvapājavatyai kṛṇuṣvapājavatībhyām kṛṇuṣvapājavatībhyaḥ
Ablativekṛṇuṣvapājavatyāḥ kṛṇuṣvapājavatībhyām kṛṇuṣvapājavatībhyaḥ
Genitivekṛṇuṣvapājavatyāḥ kṛṇuṣvapājavatyoḥ kṛṇuṣvapājavatīnām
Locativekṛṇuṣvapājavatyām kṛṇuṣvapājavatyoḥ kṛṇuṣvapājavatīṣu

Compound kṛṇuṣvapājavati - kṛṇuṣvapājavatī -

Adverb -kṛṇuṣvapājavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria