Declension table of kḷptanakha

Deva

MasculineSingularDualPlural
Nominativekḷptanakhaḥ kḷptanakhau kḷptanakhāḥ
Vocativekḷptanakha kḷptanakhau kḷptanakhāḥ
Accusativekḷptanakham kḷptanakhau kḷptanakhān
Instrumentalkḷptanakhena kḷptanakhābhyām kḷptanakhaiḥ kḷptanakhebhiḥ
Dativekḷptanakhāya kḷptanakhābhyām kḷptanakhebhyaḥ
Ablativekḷptanakhāt kḷptanakhābhyām kḷptanakhebhyaḥ
Genitivekḷptanakhasya kḷptanakhayoḥ kḷptanakhānām
Locativekḷptanakhe kḷptanakhayoḥ kḷptanakheṣu

Compound kḷptanakha -

Adverb -kḷptanakham -kḷptanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria