Declension table of kḷptakeśanakhaśmaśru

Deva

NeuterSingularDualPlural
Nominativekḷptakeśanakhaśmaśru kḷptakeśanakhaśmaśruṇī kḷptakeśanakhaśmaśrūṇi
Vocativekḷptakeśanakhaśmaśru kḷptakeśanakhaśmaśruṇī kḷptakeśanakhaśmaśrūṇi
Accusativekḷptakeśanakhaśmaśru kḷptakeśanakhaśmaśruṇī kḷptakeśanakhaśmaśrūṇi
Instrumentalkḷptakeśanakhaśmaśruṇā kḷptakeśanakhaśmaśrubhyām kḷptakeśanakhaśmaśrubhiḥ
Dativekḷptakeśanakhaśmaśruṇe kḷptakeśanakhaśmaśrubhyām kḷptakeśanakhaśmaśrubhyaḥ
Ablativekḷptakeśanakhaśmaśruṇaḥ kḷptakeśanakhaśmaśrubhyām kḷptakeśanakhaśmaśrubhyaḥ
Genitivekḷptakeśanakhaśmaśruṇaḥ kḷptakeśanakhaśmaśruṇoḥ kḷptakeśanakhaśmaśrūṇām
Locativekḷptakeśanakhaśmaśruṇi kḷptakeśanakhaśmaśruṇoḥ kḷptakeśanakhaśmaśruṣu

Compound kḷptakeśanakhaśmaśru -

Adverb -kḷptakeśanakhaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria